Declension table of ?madhyāyin

Deva

NeuterSingularDualPlural
Nominativemadhyāyi madhyāyinī madhyāyīni
Vocativemadhyāyin madhyāyi madhyāyinī madhyāyīni
Accusativemadhyāyi madhyāyinī madhyāyīni
Instrumentalmadhyāyinā madhyāyibhyām madhyāyibhiḥ
Dativemadhyāyine madhyāyibhyām madhyāyibhyaḥ
Ablativemadhyāyinaḥ madhyāyibhyām madhyāyibhyaḥ
Genitivemadhyāyinaḥ madhyāyinoḥ madhyāyinām
Locativemadhyāyini madhyāyinoḥ madhyāyiṣu

Compound madhyāyi -

Adverb -madhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria