Declension table of ?madhyāsthi

Deva

NeuterSingularDualPlural
Nominativemadhyāsthi madhyāsthinī madhyāsthīni
Vocativemadhyāsthi madhyāsthinī madhyāsthīni
Accusativemadhyāsthi madhyāsthinī madhyāsthīni
Instrumentalmadhyāsthinā madhyāsthibhyām madhyāsthibhiḥ
Dativemadhyāsthine madhyāsthibhyām madhyāsthibhyaḥ
Ablativemadhyāsthinaḥ madhyāsthibhyām madhyāsthibhyaḥ
Genitivemadhyāsthinaḥ madhyāsthinoḥ madhyāsthīnām
Locativemadhyāsthini madhyāsthinoḥ madhyāsthiṣu

Compound madhyāsthi -

Adverb -madhyāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria