Declension table of ?madhyārjunatīrtha

Deva

NeuterSingularDualPlural
Nominativemadhyārjunatīrtham madhyārjunatīrthe madhyārjunatīrthāni
Vocativemadhyārjunatīrtha madhyārjunatīrthe madhyārjunatīrthāni
Accusativemadhyārjunatīrtham madhyārjunatīrthe madhyārjunatīrthāni
Instrumentalmadhyārjunatīrthena madhyārjunatīrthābhyām madhyārjunatīrthaiḥ
Dativemadhyārjunatīrthāya madhyārjunatīrthābhyām madhyārjunatīrthebhyaḥ
Ablativemadhyārjunatīrthāt madhyārjunatīrthābhyām madhyārjunatīrthebhyaḥ
Genitivemadhyārjunatīrthasya madhyārjunatīrthayoḥ madhyārjunatīrthānām
Locativemadhyārjunatīrthe madhyārjunatīrthayoḥ madhyārjunatīrtheṣu

Compound madhyārjunatīrtha -

Adverb -madhyārjunatīrtham -madhyārjunatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria