Declension table of ?madhyārjuna

Deva

MasculineSingularDualPlural
Nominativemadhyārjunaḥ madhyārjunau madhyārjunāḥ
Vocativemadhyārjuna madhyārjunau madhyārjunāḥ
Accusativemadhyārjunam madhyārjunau madhyārjunān
Instrumentalmadhyārjunena madhyārjunābhyām madhyārjunaiḥ madhyārjunebhiḥ
Dativemadhyārjunāya madhyārjunābhyām madhyārjunebhyaḥ
Ablativemadhyārjunāt madhyārjunābhyām madhyārjunebhyaḥ
Genitivemadhyārjunasya madhyārjunayoḥ madhyārjunānām
Locativemadhyārjune madhyārjunayoḥ madhyārjuneṣu

Compound madhyārjuna -

Adverb -madhyārjunam -madhyārjunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria