Declension table of ?madhyāntika

Deva

MasculineSingularDualPlural
Nominativemadhyāntikaḥ madhyāntikau madhyāntikāḥ
Vocativemadhyāntika madhyāntikau madhyāntikāḥ
Accusativemadhyāntikam madhyāntikau madhyāntikān
Instrumentalmadhyāntikena madhyāntikābhyām madhyāntikaiḥ madhyāntikebhiḥ
Dativemadhyāntikāya madhyāntikābhyām madhyāntikebhyaḥ
Ablativemadhyāntikāt madhyāntikābhyām madhyāntikebhyaḥ
Genitivemadhyāntikasya madhyāntikayoḥ madhyāntikānām
Locativemadhyāntike madhyāntikayoḥ madhyāntikeṣu

Compound madhyāntika -

Adverb -madhyāntikam -madhyāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria