Declension table of ?madhyāntavibhaṅgaśāstra

Deva

NeuterSingularDualPlural
Nominativemadhyāntavibhaṅgaśāstram madhyāntavibhaṅgaśāstre madhyāntavibhaṅgaśāstrāṇi
Vocativemadhyāntavibhaṅgaśāstra madhyāntavibhaṅgaśāstre madhyāntavibhaṅgaśāstrāṇi
Accusativemadhyāntavibhaṅgaśāstram madhyāntavibhaṅgaśāstre madhyāntavibhaṅgaśāstrāṇi
Instrumentalmadhyāntavibhaṅgaśāstreṇa madhyāntavibhaṅgaśāstrābhyām madhyāntavibhaṅgaśāstraiḥ
Dativemadhyāntavibhaṅgaśāstrāya madhyāntavibhaṅgaśāstrābhyām madhyāntavibhaṅgaśāstrebhyaḥ
Ablativemadhyāntavibhaṅgaśāstrāt madhyāntavibhaṅgaśāstrābhyām madhyāntavibhaṅgaśāstrebhyaḥ
Genitivemadhyāntavibhaṅgaśāstrasya madhyāntavibhaṅgaśāstrayoḥ madhyāntavibhaṅgaśāstrāṇām
Locativemadhyāntavibhaṅgaśāstre madhyāntavibhaṅgaśāstrayoḥ madhyāntavibhaṅgaśāstreṣu

Compound madhyāntavibhaṅgaśāstra -

Adverb -madhyāntavibhaṅgaśāstram -madhyāntavibhaṅgaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria