Declension table of ?madhyākṣaravistaralipi

Deva

FeminineSingularDualPlural
Nominativemadhyākṣaravistaralipiḥ madhyākṣaravistaralipī madhyākṣaravistaralipayaḥ
Vocativemadhyākṣaravistaralipe madhyākṣaravistaralipī madhyākṣaravistaralipayaḥ
Accusativemadhyākṣaravistaralipim madhyākṣaravistaralipī madhyākṣaravistaralipīḥ
Instrumentalmadhyākṣaravistaralipyā madhyākṣaravistaralipibhyām madhyākṣaravistaralipibhiḥ
Dativemadhyākṣaravistaralipyai madhyākṣaravistaralipaye madhyākṣaravistaralipibhyām madhyākṣaravistaralipibhyaḥ
Ablativemadhyākṣaravistaralipyāḥ madhyākṣaravistaralipeḥ madhyākṣaravistaralipibhyām madhyākṣaravistaralipibhyaḥ
Genitivemadhyākṣaravistaralipyāḥ madhyākṣaravistaralipeḥ madhyākṣaravistaralipyoḥ madhyākṣaravistaralipīnām
Locativemadhyākṣaravistaralipyām madhyākṣaravistaralipau madhyākṣaravistaralipyoḥ madhyākṣaravistaralipiṣu

Compound madhyākṣaravistaralipi -

Adverb -madhyākṣaravistaralipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria