Declension table of ?madhyāhnika

Deva

MasculineSingularDualPlural
Nominativemadhyāhnikaḥ madhyāhnikau madhyāhnikāḥ
Vocativemadhyāhnika madhyāhnikau madhyāhnikāḥ
Accusativemadhyāhnikam madhyāhnikau madhyāhnikān
Instrumentalmadhyāhnikena madhyāhnikābhyām madhyāhnikaiḥ madhyāhnikebhiḥ
Dativemadhyāhnikāya madhyāhnikābhyām madhyāhnikebhyaḥ
Ablativemadhyāhnikāt madhyāhnikābhyām madhyāhnikebhyaḥ
Genitivemadhyāhnikasya madhyāhnikayoḥ madhyāhnikānām
Locativemadhyāhnike madhyāhnikayoḥ madhyāhnikeṣu

Compound madhyāhnika -

Adverb -madhyāhnikam -madhyāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria