Declension table of ?madhyāhnavelā

Deva

FeminineSingularDualPlural
Nominativemadhyāhnavelā madhyāhnavele madhyāhnavelāḥ
Vocativemadhyāhnavele madhyāhnavele madhyāhnavelāḥ
Accusativemadhyāhnavelām madhyāhnavele madhyāhnavelāḥ
Instrumentalmadhyāhnavelayā madhyāhnavelābhyām madhyāhnavelābhiḥ
Dativemadhyāhnavelāyai madhyāhnavelābhyām madhyāhnavelābhyaḥ
Ablativemadhyāhnavelāyāḥ madhyāhnavelābhyām madhyāhnavelābhyaḥ
Genitivemadhyāhnavelāyāḥ madhyāhnavelayoḥ madhyāhnavelānām
Locativemadhyāhnavelāyām madhyāhnavelayoḥ madhyāhnavelāsu

Adverb -madhyāhnavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria