Declension table of ?madhyāhnasavana

Deva

NeuterSingularDualPlural
Nominativemadhyāhnasavanam madhyāhnasavane madhyāhnasavanāni
Vocativemadhyāhnasavana madhyāhnasavane madhyāhnasavanāni
Accusativemadhyāhnasavanam madhyāhnasavane madhyāhnasavanāni
Instrumentalmadhyāhnasavanena madhyāhnasavanābhyām madhyāhnasavanaiḥ
Dativemadhyāhnasavanāya madhyāhnasavanābhyām madhyāhnasavanebhyaḥ
Ablativemadhyāhnasavanāt madhyāhnasavanābhyām madhyāhnasavanebhyaḥ
Genitivemadhyāhnasavanasya madhyāhnasavanayoḥ madhyāhnasavanānām
Locativemadhyāhnasavane madhyāhnasavanayoḥ madhyāhnasavaneṣu

Compound madhyāhnasavana -

Adverb -madhyāhnasavanam -madhyāhnasavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria