Declension table of madhyāhnasandhyā

Deva

FeminineSingularDualPlural
Nominativemadhyāhnasandhyā madhyāhnasandhye madhyāhnasandhyāḥ
Vocativemadhyāhnasandhye madhyāhnasandhye madhyāhnasandhyāḥ
Accusativemadhyāhnasandhyām madhyāhnasandhye madhyāhnasandhyāḥ
Instrumentalmadhyāhnasandhyayā madhyāhnasandhyābhyām madhyāhnasandhyābhiḥ
Dativemadhyāhnasandhyāyai madhyāhnasandhyābhyām madhyāhnasandhyābhyaḥ
Ablativemadhyāhnasandhyāyāḥ madhyāhnasandhyābhyām madhyāhnasandhyābhyaḥ
Genitivemadhyāhnasandhyāyāḥ madhyāhnasandhyayoḥ madhyāhnasandhyānām
Locativemadhyāhnasandhyāyām madhyāhnasandhyayoḥ madhyāhnasandhyāsu

Adverb -madhyāhnasandhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria