Declension table of ?madhyāhnakāla

Deva

MasculineSingularDualPlural
Nominativemadhyāhnakālaḥ madhyāhnakālau madhyāhnakālāḥ
Vocativemadhyāhnakāla madhyāhnakālau madhyāhnakālāḥ
Accusativemadhyāhnakālam madhyāhnakālau madhyāhnakālān
Instrumentalmadhyāhnakālena madhyāhnakālābhyām madhyāhnakālaiḥ madhyāhnakālebhiḥ
Dativemadhyāhnakālāya madhyāhnakālābhyām madhyāhnakālebhyaḥ
Ablativemadhyāhnakālāt madhyāhnakālābhyām madhyāhnakālebhyaḥ
Genitivemadhyāhnakālasya madhyāhnakālayoḥ madhyāhnakālānām
Locativemadhyāhnakāle madhyāhnakālayoḥ madhyāhnakāleṣu

Compound madhyāhnakāla -

Adverb -madhyāhnakālam -madhyāhnakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria