Declension table of ?madhyāhnakṛtya

Deva

NeuterSingularDualPlural
Nominativemadhyāhnakṛtyam madhyāhnakṛtye madhyāhnakṛtyāni
Vocativemadhyāhnakṛtya madhyāhnakṛtye madhyāhnakṛtyāni
Accusativemadhyāhnakṛtyam madhyāhnakṛtye madhyāhnakṛtyāni
Instrumentalmadhyāhnakṛtyena madhyāhnakṛtyābhyām madhyāhnakṛtyaiḥ
Dativemadhyāhnakṛtyāya madhyāhnakṛtyābhyām madhyāhnakṛtyebhyaḥ
Ablativemadhyāhnakṛtyāt madhyāhnakṛtyābhyām madhyāhnakṛtyebhyaḥ
Genitivemadhyāhnakṛtyasya madhyāhnakṛtyayoḥ madhyāhnakṛtyānām
Locativemadhyāhnakṛtye madhyāhnakṛtyayoḥ madhyāhnakṛtyeṣu

Compound madhyāhnakṛtya -

Adverb -madhyāhnakṛtyam -madhyāhnakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria