Declension table of ?madhyāṅguli

Deva

FeminineSingularDualPlural
Nominativemadhyāṅguliḥ madhyāṅgulī madhyāṅgulayaḥ
Vocativemadhyāṅgule madhyāṅgulī madhyāṅgulayaḥ
Accusativemadhyāṅgulim madhyāṅgulī madhyāṅgulīḥ
Instrumentalmadhyāṅgulyā madhyāṅgulibhyām madhyāṅgulibhiḥ
Dativemadhyāṅgulyai madhyāṅgulaye madhyāṅgulibhyām madhyāṅgulibhyaḥ
Ablativemadhyāṅgulyāḥ madhyāṅguleḥ madhyāṅgulibhyām madhyāṅgulibhyaḥ
Genitivemadhyāṅgulyāḥ madhyāṅguleḥ madhyāṅgulyoḥ madhyāṅgulīnām
Locativemadhyāṅgulyām madhyāṅgulau madhyāṅgulyoḥ madhyāṅguliṣu

Compound madhyāṅguli -

Adverb -madhyāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria