Declension table of ?madhyandinīya

Deva

NeuterSingularDualPlural
Nominativemadhyandinīyam madhyandinīye madhyandinīyāni
Vocativemadhyandinīya madhyandinīye madhyandinīyāni
Accusativemadhyandinīyam madhyandinīye madhyandinīyāni
Instrumentalmadhyandinīyena madhyandinīyābhyām madhyandinīyaiḥ
Dativemadhyandinīyāya madhyandinīyābhyām madhyandinīyebhyaḥ
Ablativemadhyandinīyāt madhyandinīyābhyām madhyandinīyebhyaḥ
Genitivemadhyandinīyasya madhyandinīyayoḥ madhyandinīyānām
Locativemadhyandinīye madhyandinīyayoḥ madhyandinīyeṣu

Compound madhyandinīya -

Adverb -madhyandinīyam -madhyandinīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria