Declension table of ?madhyandinagatā

Deva

FeminineSingularDualPlural
Nominativemadhyandinagatā madhyandinagate madhyandinagatāḥ
Vocativemadhyandinagate madhyandinagate madhyandinagatāḥ
Accusativemadhyandinagatām madhyandinagate madhyandinagatāḥ
Instrumentalmadhyandinagatayā madhyandinagatābhyām madhyandinagatābhiḥ
Dativemadhyandinagatāyai madhyandinagatābhyām madhyandinagatābhyaḥ
Ablativemadhyandinagatāyāḥ madhyandinagatābhyām madhyandinagatābhyaḥ
Genitivemadhyandinagatāyāḥ madhyandinagatayoḥ madhyandinagatānām
Locativemadhyandinagatāyām madhyandinagatayoḥ madhyandinagatāsu

Adverb -madhyandinagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria