Declension table of ?madhyandinārkasantapta

Deva

MasculineSingularDualPlural
Nominativemadhyandinārkasantaptaḥ madhyandinārkasantaptau madhyandinārkasantaptāḥ
Vocativemadhyandinārkasantapta madhyandinārkasantaptau madhyandinārkasantaptāḥ
Accusativemadhyandinārkasantaptam madhyandinārkasantaptau madhyandinārkasantaptān
Instrumentalmadhyandinārkasantaptena madhyandinārkasantaptābhyām madhyandinārkasantaptaiḥ madhyandinārkasantaptebhiḥ
Dativemadhyandinārkasantaptāya madhyandinārkasantaptābhyām madhyandinārkasantaptebhyaḥ
Ablativemadhyandinārkasantaptāt madhyandinārkasantaptābhyām madhyandinārkasantaptebhyaḥ
Genitivemadhyandinārkasantaptasya madhyandinārkasantaptayoḥ madhyandinārkasantaptānām
Locativemadhyandinārkasantapte madhyandinārkasantaptayoḥ madhyandinārkasantapteṣu

Compound madhyandinārkasantapta -

Adverb -madhyandinārkasantaptam -madhyandinārkasantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria