Declension table of ?madhvavidhvaṃsana

Deva

NeuterSingularDualPlural
Nominativemadhvavidhvaṃsanam madhvavidhvaṃsane madhvavidhvaṃsanāni
Vocativemadhvavidhvaṃsana madhvavidhvaṃsane madhvavidhvaṃsanāni
Accusativemadhvavidhvaṃsanam madhvavidhvaṃsane madhvavidhvaṃsanāni
Instrumentalmadhvavidhvaṃsanena madhvavidhvaṃsanābhyām madhvavidhvaṃsanaiḥ
Dativemadhvavidhvaṃsanāya madhvavidhvaṃsanābhyām madhvavidhvaṃsanebhyaḥ
Ablativemadhvavidhvaṃsanāt madhvavidhvaṃsanābhyām madhvavidhvaṃsanebhyaḥ
Genitivemadhvavidhvaṃsanasya madhvavidhvaṃsanayoḥ madhvavidhvaṃsanānām
Locativemadhvavidhvaṃsane madhvavidhvaṃsanayoḥ madhvavidhvaṃsaneṣu

Compound madhvavidhvaṃsana -

Adverb -madhvavidhvaṃsanam -madhvavidhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria