Declension table of ?madhvasiddhāntasāra

Deva

MasculineSingularDualPlural
Nominativemadhvasiddhāntasāraḥ madhvasiddhāntasārau madhvasiddhāntasārāḥ
Vocativemadhvasiddhāntasāra madhvasiddhāntasārau madhvasiddhāntasārāḥ
Accusativemadhvasiddhāntasāram madhvasiddhāntasārau madhvasiddhāntasārān
Instrumentalmadhvasiddhāntasāreṇa madhvasiddhāntasārābhyām madhvasiddhāntasāraiḥ madhvasiddhāntasārebhiḥ
Dativemadhvasiddhāntasārāya madhvasiddhāntasārābhyām madhvasiddhāntasārebhyaḥ
Ablativemadhvasiddhāntasārāt madhvasiddhāntasārābhyām madhvasiddhāntasārebhyaḥ
Genitivemadhvasiddhāntasārasya madhvasiddhāntasārayoḥ madhvasiddhāntasārāṇām
Locativemadhvasiddhāntasāre madhvasiddhāntasārayoḥ madhvasiddhāntasāreṣu

Compound madhvasiddhāntasāra -

Adverb -madhvasiddhāntasāram -madhvasiddhāntasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria