Declension table of ?madhvasiddhāntabhañjana

Deva

NeuterSingularDualPlural
Nominativemadhvasiddhāntabhañjanam madhvasiddhāntabhañjane madhvasiddhāntabhañjanāni
Vocativemadhvasiddhāntabhañjana madhvasiddhāntabhañjane madhvasiddhāntabhañjanāni
Accusativemadhvasiddhāntabhañjanam madhvasiddhāntabhañjane madhvasiddhāntabhañjanāni
Instrumentalmadhvasiddhāntabhañjanena madhvasiddhāntabhañjanābhyām madhvasiddhāntabhañjanaiḥ
Dativemadhvasiddhāntabhañjanāya madhvasiddhāntabhañjanābhyām madhvasiddhāntabhañjanebhyaḥ
Ablativemadhvasiddhāntabhañjanāt madhvasiddhāntabhañjanābhyām madhvasiddhāntabhañjanebhyaḥ
Genitivemadhvasiddhāntabhañjanasya madhvasiddhāntabhañjanayoḥ madhvasiddhāntabhañjanānām
Locativemadhvasiddhāntabhañjane madhvasiddhāntabhañjanayoḥ madhvasiddhāntabhañjaneṣu

Compound madhvasiddhāntabhañjana -

Adverb -madhvasiddhāntabhañjanam -madhvasiddhāntabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria