Declension table of ?madhvasiddhānta

Deva

MasculineSingularDualPlural
Nominativemadhvasiddhāntaḥ madhvasiddhāntau madhvasiddhāntāḥ
Vocativemadhvasiddhānta madhvasiddhāntau madhvasiddhāntāḥ
Accusativemadhvasiddhāntam madhvasiddhāntau madhvasiddhāntān
Instrumentalmadhvasiddhāntena madhvasiddhāntābhyām madhvasiddhāntaiḥ madhvasiddhāntebhiḥ
Dativemadhvasiddhāntāya madhvasiddhāntābhyām madhvasiddhāntebhyaḥ
Ablativemadhvasiddhāntāt madhvasiddhāntābhyām madhvasiddhāntebhyaḥ
Genitivemadhvasiddhāntasya madhvasiddhāntayoḥ madhvasiddhāntānām
Locativemadhvasiddhānte madhvasiddhāntayoḥ madhvasiddhānteṣu

Compound madhvasiddhānta -

Adverb -madhvasiddhāntam -madhvasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria