Declension table of ?madhvasahasranāmabhāṣya

Deva

NeuterSingularDualPlural
Nominativemadhvasahasranāmabhāṣyam madhvasahasranāmabhāṣye madhvasahasranāmabhāṣyāṇi
Vocativemadhvasahasranāmabhāṣya madhvasahasranāmabhāṣye madhvasahasranāmabhāṣyāṇi
Accusativemadhvasahasranāmabhāṣyam madhvasahasranāmabhāṣye madhvasahasranāmabhāṣyāṇi
Instrumentalmadhvasahasranāmabhāṣyeṇa madhvasahasranāmabhāṣyābhyām madhvasahasranāmabhāṣyaiḥ
Dativemadhvasahasranāmabhāṣyāya madhvasahasranāmabhāṣyābhyām madhvasahasranāmabhāṣyebhyaḥ
Ablativemadhvasahasranāmabhāṣyāt madhvasahasranāmabhāṣyābhyām madhvasahasranāmabhāṣyebhyaḥ
Genitivemadhvasahasranāmabhāṣyasya madhvasahasranāmabhāṣyayoḥ madhvasahasranāmabhāṣyāṇām
Locativemadhvasahasranāmabhāṣye madhvasahasranāmabhāṣyayoḥ madhvasahasranāmabhāṣyeṣu

Compound madhvasahasranāmabhāṣya -

Adverb -madhvasahasranāmabhāṣyam -madhvasahasranāmabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria