Declension table of ?madhvamukhamardana

Deva

NeuterSingularDualPlural
Nominativemadhvamukhamardanam madhvamukhamardane madhvamukhamardanāni
Vocativemadhvamukhamardana madhvamukhamardane madhvamukhamardanāni
Accusativemadhvamukhamardanam madhvamukhamardane madhvamukhamardanāni
Instrumentalmadhvamukhamardanena madhvamukhamardanābhyām madhvamukhamardanaiḥ
Dativemadhvamukhamardanāya madhvamukhamardanābhyām madhvamukhamardanebhyaḥ
Ablativemadhvamukhamardanāt madhvamukhamardanābhyām madhvamukhamardanebhyaḥ
Genitivemadhvamukhamardanasya madhvamukhamardanayoḥ madhvamukhamardanānām
Locativemadhvamukhamardane madhvamukhamardanayoḥ madhvamukhamardaneṣu

Compound madhvamukhamardana -

Adverb -madhvamukhamardanam -madhvamukhamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria