Declension table of ?madhvamataprakaraṇa

Deva

NeuterSingularDualPlural
Nominativemadhvamataprakaraṇam madhvamataprakaraṇe madhvamataprakaraṇāni
Vocativemadhvamataprakaraṇa madhvamataprakaraṇe madhvamataprakaraṇāni
Accusativemadhvamataprakaraṇam madhvamataprakaraṇe madhvamataprakaraṇāni
Instrumentalmadhvamataprakaraṇena madhvamataprakaraṇābhyām madhvamataprakaraṇaiḥ
Dativemadhvamataprakaraṇāya madhvamataprakaraṇābhyām madhvamataprakaraṇebhyaḥ
Ablativemadhvamataprakaraṇāt madhvamataprakaraṇābhyām madhvamataprakaraṇebhyaḥ
Genitivemadhvamataprakaraṇasya madhvamataprakaraṇayoḥ madhvamataprakaraṇānām
Locativemadhvamataprakaraṇe madhvamataprakaraṇayoḥ madhvamataprakaraṇeṣu

Compound madhvamataprakaraṇa -

Adverb -madhvamataprakaraṇam -madhvamataprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria