Declension table of ?madhvala

Deva

MasculineSingularDualPlural
Nominativemadhvalaḥ madhvalau madhvalāḥ
Vocativemadhvala madhvalau madhvalāḥ
Accusativemadhvalam madhvalau madhvalān
Instrumentalmadhvalena madhvalābhyām madhvalaiḥ madhvalebhiḥ
Dativemadhvalāya madhvalābhyām madhvalebhyaḥ
Ablativemadhvalāt madhvalābhyām madhvalebhyaḥ
Genitivemadhvalasya madhvalayoḥ madhvalānām
Locativemadhvale madhvalayoḥ madhvaleṣu

Compound madhvala -

Adverb -madhvalam -madhvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria