Declension table of ?madhvakṣā

Deva

FeminineSingularDualPlural
Nominativemadhvakṣā madhvakṣe madhvakṣāḥ
Vocativemadhvakṣe madhvakṣe madhvakṣāḥ
Accusativemadhvakṣām madhvakṣe madhvakṣāḥ
Instrumentalmadhvakṣayā madhvakṣābhyām madhvakṣābhiḥ
Dativemadhvakṣāyai madhvakṣābhyām madhvakṣābhyaḥ
Ablativemadhvakṣāyāḥ madhvakṣābhyām madhvakṣābhyaḥ
Genitivemadhvakṣāyāḥ madhvakṣayoḥ madhvakṣāṇām
Locativemadhvakṣāyām madhvakṣayoḥ madhvakṣāsu

Adverb -madhvakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria