Declension table of ?madhvakṣa

Deva

NeuterSingularDualPlural
Nominativemadhvakṣam madhvakṣe madhvakṣāṇi
Vocativemadhvakṣa madhvakṣe madhvakṣāṇi
Accusativemadhvakṣam madhvakṣe madhvakṣāṇi
Instrumentalmadhvakṣeṇa madhvakṣābhyām madhvakṣaiḥ
Dativemadhvakṣāya madhvakṣābhyām madhvakṣebhyaḥ
Ablativemadhvakṣāt madhvakṣābhyām madhvakṣebhyaḥ
Genitivemadhvakṣasya madhvakṣayoḥ madhvakṣāṇām
Locativemadhvakṣe madhvakṣayoḥ madhvakṣeṣu

Compound madhvakṣa -

Adverb -madhvakṣam -madhvakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria