Declension table of ?madhvakṣa

Deva

MasculineSingularDualPlural
Nominativemadhvakṣaḥ madhvakṣau madhvakṣāḥ
Vocativemadhvakṣa madhvakṣau madhvakṣāḥ
Accusativemadhvakṣam madhvakṣau madhvakṣān
Instrumentalmadhvakṣeṇa madhvakṣābhyām madhvakṣaiḥ madhvakṣebhiḥ
Dativemadhvakṣāya madhvakṣābhyām madhvakṣebhyaḥ
Ablativemadhvakṣāt madhvakṣābhyām madhvakṣebhyaḥ
Genitivemadhvakṣasya madhvakṣayoḥ madhvakṣāṇām
Locativemadhvakṣe madhvakṣayoḥ madhvakṣeṣu

Compound madhvakṣa -

Adverb -madhvakṣam -madhvakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria