Declension table of ?madhvāśinī

Deva

FeminineSingularDualPlural
Nominativemadhvāśinī madhvāśinyau madhvāśinyaḥ
Vocativemadhvāśini madhvāśinyau madhvāśinyaḥ
Accusativemadhvāśinīm madhvāśinyau madhvāśinīḥ
Instrumentalmadhvāśinyā madhvāśinībhyām madhvāśinībhiḥ
Dativemadhvāśinyai madhvāśinībhyām madhvāśinībhyaḥ
Ablativemadhvāśinyāḥ madhvāśinībhyām madhvāśinībhyaḥ
Genitivemadhvāśinyāḥ madhvāśinyoḥ madhvāśinīnām
Locativemadhvāśinyām madhvāśinyoḥ madhvāśinīṣu

Compound madhvāśini - madhvāśinī -

Adverb -madhvāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria