Declension table of ?madhvāśin

Deva

MasculineSingularDualPlural
Nominativemadhvāśī madhvāśinau madhvāśinaḥ
Vocativemadhvāśin madhvāśinau madhvāśinaḥ
Accusativemadhvāśinam madhvāśinau madhvāśinaḥ
Instrumentalmadhvāśinā madhvāśibhyām madhvāśibhiḥ
Dativemadhvāśine madhvāśibhyām madhvāśibhyaḥ
Ablativemadhvāśinaḥ madhvāśibhyām madhvāśibhyaḥ
Genitivemadhvāśinaḥ madhvāśinoḥ madhvāśinām
Locativemadhvāśini madhvāśinoḥ madhvāśiṣu

Compound madhvāśi -

Adverb -madhvāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria