Declension table of ?madhvāvāsa

Deva

MasculineSingularDualPlural
Nominativemadhvāvāsaḥ madhvāvāsau madhvāvāsāḥ
Vocativemadhvāvāsa madhvāvāsau madhvāvāsāḥ
Accusativemadhvāvāsam madhvāvāsau madhvāvāsān
Instrumentalmadhvāvāsena madhvāvāsābhyām madhvāvāsaiḥ madhvāvāsebhiḥ
Dativemadhvāvāsāya madhvāvāsābhyām madhvāvāsebhyaḥ
Ablativemadhvāvāsāt madhvāvāsābhyām madhvāvāsebhyaḥ
Genitivemadhvāvāsasya madhvāvāsayoḥ madhvāvāsānām
Locativemadhvāvāse madhvāvāsayoḥ madhvāvāseṣu

Compound madhvāvāsa -

Adverb -madhvāvāsam -madhvāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria