Declension table of ?madhvāsvādā

Deva

FeminineSingularDualPlural
Nominativemadhvāsvādā madhvāsvāde madhvāsvādāḥ
Vocativemadhvāsvāde madhvāsvāde madhvāsvādāḥ
Accusativemadhvāsvādām madhvāsvāde madhvāsvādāḥ
Instrumentalmadhvāsvādayā madhvāsvādābhyām madhvāsvādābhiḥ
Dativemadhvāsvādāyai madhvāsvādābhyām madhvāsvādābhyaḥ
Ablativemadhvāsvādāyāḥ madhvāsvādābhyām madhvāsvādābhyaḥ
Genitivemadhvāsvādāyāḥ madhvāsvādayoḥ madhvāsvādānām
Locativemadhvāsvādāyām madhvāsvādayoḥ madhvāsvādāsu

Adverb -madhvāsvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria