Declension table of ?madhvāsvāda

Deva

NeuterSingularDualPlural
Nominativemadhvāsvādam madhvāsvāde madhvāsvādāni
Vocativemadhvāsvāda madhvāsvāde madhvāsvādāni
Accusativemadhvāsvādam madhvāsvāde madhvāsvādāni
Instrumentalmadhvāsvādena madhvāsvādābhyām madhvāsvādaiḥ
Dativemadhvāsvādāya madhvāsvādābhyām madhvāsvādebhyaḥ
Ablativemadhvāsvādāt madhvāsvādābhyām madhvāsvādebhyaḥ
Genitivemadhvāsvādasya madhvāsvādayoḥ madhvāsvādānām
Locativemadhvāsvāde madhvāsvādayoḥ madhvāsvādeṣu

Compound madhvāsvāda -

Adverb -madhvāsvādam -madhvāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria