Declension table of ?madhvāsavakṣībā

Deva

FeminineSingularDualPlural
Nominativemadhvāsavakṣībā madhvāsavakṣībe madhvāsavakṣībāḥ
Vocativemadhvāsavakṣībe madhvāsavakṣībe madhvāsavakṣībāḥ
Accusativemadhvāsavakṣībām madhvāsavakṣībe madhvāsavakṣībāḥ
Instrumentalmadhvāsavakṣībayā madhvāsavakṣībābhyām madhvāsavakṣībābhiḥ
Dativemadhvāsavakṣībāyai madhvāsavakṣībābhyām madhvāsavakṣībābhyaḥ
Ablativemadhvāsavakṣībāyāḥ madhvāsavakṣībābhyām madhvāsavakṣībābhyaḥ
Genitivemadhvāsavakṣībāyāḥ madhvāsavakṣībayoḥ madhvāsavakṣībāṇām
Locativemadhvāsavakṣībāyām madhvāsavakṣībayoḥ madhvāsavakṣībāsu

Adverb -madhvāsavakṣībam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria