Declension table of ?madhvāsavakṣība

Deva

NeuterSingularDualPlural
Nominativemadhvāsavakṣībam madhvāsavakṣībe madhvāsavakṣībāṇi
Vocativemadhvāsavakṣība madhvāsavakṣībe madhvāsavakṣībāṇi
Accusativemadhvāsavakṣībam madhvāsavakṣībe madhvāsavakṣībāṇi
Instrumentalmadhvāsavakṣībeṇa madhvāsavakṣībābhyām madhvāsavakṣībaiḥ
Dativemadhvāsavakṣībāya madhvāsavakṣībābhyām madhvāsavakṣībebhyaḥ
Ablativemadhvāsavakṣībāt madhvāsavakṣībābhyām madhvāsavakṣībebhyaḥ
Genitivemadhvāsavakṣībasya madhvāsavakṣībayoḥ madhvāsavakṣībāṇām
Locativemadhvāsavakṣībe madhvāsavakṣībayoḥ madhvāsavakṣībeṣu

Compound madhvāsavakṣība -

Adverb -madhvāsavakṣībam -madhvāsavakṣībāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria