Declension table of ?madhvāsava

Deva

MasculineSingularDualPlural
Nominativemadhvāsavaḥ madhvāsavau madhvāsavāḥ
Vocativemadhvāsava madhvāsavau madhvāsavāḥ
Accusativemadhvāsavam madhvāsavau madhvāsavān
Instrumentalmadhvāsavena madhvāsavābhyām madhvāsavaiḥ madhvāsavebhiḥ
Dativemadhvāsavāya madhvāsavābhyām madhvāsavebhyaḥ
Ablativemadhvāsavāt madhvāsavābhyām madhvāsavebhyaḥ
Genitivemadhvāsavasya madhvāsavayoḥ madhvāsavānām
Locativemadhvāsave madhvāsavayoḥ madhvāsaveṣu

Compound madhvāsava -

Adverb -madhvāsavam -madhvāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria