Declension table of ?madhvāpāta

Deva

MasculineSingularDualPlural
Nominativemadhvāpātaḥ madhvāpātau madhvāpātāḥ
Vocativemadhvāpāta madhvāpātau madhvāpātāḥ
Accusativemadhvāpātam madhvāpātau madhvāpātān
Instrumentalmadhvāpātena madhvāpātābhyām madhvāpātaiḥ madhvāpātebhiḥ
Dativemadhvāpātāya madhvāpātābhyām madhvāpātebhyaḥ
Ablativemadhvāpātāt madhvāpātābhyām madhvāpātebhyaḥ
Genitivemadhvāpātasya madhvāpātayoḥ madhvāpātānām
Locativemadhvāpāte madhvāpātayoḥ madhvāpāteṣu

Compound madhvāpāta -

Adverb -madhvāpātam -madhvāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria