Declension table of ?madhvāluka

Deva

NeuterSingularDualPlural
Nominativemadhvālukam madhvāluke madhvālukāni
Vocativemadhvāluka madhvāluke madhvālukāni
Accusativemadhvālukam madhvāluke madhvālukāni
Instrumentalmadhvālukena madhvālukābhyām madhvālukaiḥ
Dativemadhvālukāya madhvālukābhyām madhvālukebhyaḥ
Ablativemadhvālukāt madhvālukābhyām madhvālukebhyaḥ
Genitivemadhvālukasya madhvālukayoḥ madhvālukānām
Locativemadhvāluke madhvālukayoḥ madhvālukeṣu

Compound madhvāluka -

Adverb -madhvālukam -madhvālukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria