Declension table of ?madhvālu

Deva

NeuterSingularDualPlural
Nominativemadhvālu madhvālunī madhvālūni
Vocativemadhvālu madhvālunī madhvālūni
Accusativemadhvālu madhvālunī madhvālūni
Instrumentalmadhvālunā madhvālubhyām madhvālubhiḥ
Dativemadhvālune madhvālubhyām madhvālubhyaḥ
Ablativemadhvālunaḥ madhvālubhyām madhvālubhyaḥ
Genitivemadhvālunaḥ madhvālunoḥ madhvālūnām
Locativemadhvāluni madhvālunoḥ madhvāluṣu

Compound madhvālu -

Adverb -madhvālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria