Declension table of ?madhvālopa

Deva

MasculineSingularDualPlural
Nominativemadhvālopaḥ madhvālopau madhvālopāḥ
Vocativemadhvālopa madhvālopau madhvālopāḥ
Accusativemadhvālopam madhvālopau madhvālopān
Instrumentalmadhvālopena madhvālopābhyām madhvālopaiḥ madhvālopebhiḥ
Dativemadhvālopāya madhvālopābhyām madhvālopebhyaḥ
Ablativemadhvālopāt madhvālopābhyām madhvālopebhyaḥ
Genitivemadhvālopasya madhvālopayoḥ madhvālopānām
Locativemadhvālope madhvālopayoḥ madhvālopeṣu

Compound madhvālopa -

Adverb -madhvālopam -madhvālopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria