Declension table of ?madhvāhuti

Deva

FeminineSingularDualPlural
Nominativemadhvāhutiḥ madhvāhutī madhvāhutayaḥ
Vocativemadhvāhute madhvāhutī madhvāhutayaḥ
Accusativemadhvāhutim madhvāhutī madhvāhutīḥ
Instrumentalmadhvāhutyā madhvāhutibhyām madhvāhutibhiḥ
Dativemadhvāhutyai madhvāhutaye madhvāhutibhyām madhvāhutibhyaḥ
Ablativemadhvāhutyāḥ madhvāhuteḥ madhvāhutibhyām madhvāhutibhyaḥ
Genitivemadhvāhutyāḥ madhvāhuteḥ madhvāhutyoḥ madhvāhutīnām
Locativemadhvāhutyām madhvāhutau madhvāhutyoḥ madhvāhutiṣu

Compound madhvāhuti -

Adverb -madhvāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria