Declension table of ?madhvaṣṭaka

Deva

NeuterSingularDualPlural
Nominativemadhvaṣṭakam madhvaṣṭake madhvaṣṭakāni
Vocativemadhvaṣṭaka madhvaṣṭake madhvaṣṭakāni
Accusativemadhvaṣṭakam madhvaṣṭake madhvaṣṭakāni
Instrumentalmadhvaṣṭakena madhvaṣṭakābhyām madhvaṣṭakaiḥ
Dativemadhvaṣṭakāya madhvaṣṭakābhyām madhvaṣṭakebhyaḥ
Ablativemadhvaṣṭakāt madhvaṣṭakābhyām madhvaṣṭakebhyaḥ
Genitivemadhvaṣṭakasya madhvaṣṭakayoḥ madhvaṣṭakānām
Locativemadhvaṣṭake madhvaṣṭakayoḥ madhvaṣṭakeṣu

Compound madhvaṣṭaka -

Adverb -madhvaṣṭakam -madhvaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria