Declension table of ?madhuśukta

Deva

NeuterSingularDualPlural
Nominativemadhuśuktam madhuśukte madhuśuktāni
Vocativemadhuśukta madhuśukte madhuśuktāni
Accusativemadhuśuktam madhuśukte madhuśuktāni
Instrumentalmadhuśuktena madhuśuktābhyām madhuśuktaiḥ
Dativemadhuśuktāya madhuśuktābhyām madhuśuktebhyaḥ
Ablativemadhuśuktāt madhuśuktābhyām madhuśuktebhyaḥ
Genitivemadhuśuktasya madhuśuktayoḥ madhuśuktānām
Locativemadhuśukte madhuśuktayoḥ madhuśukteṣu

Compound madhuśukta -

Adverb -madhuśuktam -madhuśuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria