Declension table of ?madhuśreṇi

Deva

MasculineSingularDualPlural
Nominativemadhuśreṇiḥ madhuśreṇī madhuśreṇayaḥ
Vocativemadhuśreṇe madhuśreṇī madhuśreṇayaḥ
Accusativemadhuśreṇim madhuśreṇī madhuśreṇīn
Instrumentalmadhuśreṇinā madhuśreṇibhyām madhuśreṇibhiḥ
Dativemadhuśreṇaye madhuśreṇibhyām madhuśreṇibhyaḥ
Ablativemadhuśreṇeḥ madhuśreṇibhyām madhuśreṇibhyaḥ
Genitivemadhuśreṇeḥ madhuśreṇyoḥ madhuśreṇīnām
Locativemadhuśreṇau madhuśreṇyoḥ madhuśreṇiṣu

Compound madhuśreṇi -

Adverb -madhuśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria