Declension table of ?madhuśreṇi

Deva

FeminineSingularDualPlural
Nominativemadhuśreṇiḥ madhuśreṇī madhuśreṇayaḥ
Vocativemadhuśreṇe madhuśreṇī madhuśreṇayaḥ
Accusativemadhuśreṇim madhuśreṇī madhuśreṇīḥ
Instrumentalmadhuśreṇyā madhuśreṇibhyām madhuśreṇibhiḥ
Dativemadhuśreṇyai madhuśreṇaye madhuśreṇibhyām madhuśreṇibhyaḥ
Ablativemadhuśreṇyāḥ madhuśreṇeḥ madhuśreṇibhyām madhuśreṇibhyaḥ
Genitivemadhuśreṇyāḥ madhuśreṇeḥ madhuśreṇyoḥ madhuśreṇīnām
Locativemadhuśreṇyām madhuśreṇau madhuśreṇyoḥ madhuśreṇiṣu

Compound madhuśreṇi -

Adverb -madhuśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria