Declension table of ?madhuśīrṣaka

Deva

NeuterSingularDualPlural
Nominativemadhuśīrṣakam madhuśīrṣake madhuśīrṣakāṇi
Vocativemadhuśīrṣaka madhuśīrṣake madhuśīrṣakāṇi
Accusativemadhuśīrṣakam madhuśīrṣake madhuśīrṣakāṇi
Instrumentalmadhuśīrṣakeṇa madhuśīrṣakābhyām madhuśīrṣakaiḥ
Dativemadhuśīrṣakāya madhuśīrṣakābhyām madhuśīrṣakebhyaḥ
Ablativemadhuśīrṣakāt madhuśīrṣakābhyām madhuśīrṣakebhyaḥ
Genitivemadhuśīrṣakasya madhuśīrṣakayoḥ madhuśīrṣakāṇām
Locativemadhuśīrṣake madhuśīrṣakayoḥ madhuśīrṣakeṣu

Compound madhuśīrṣaka -

Adverb -madhuśīrṣakam -madhuśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria