Declension table of ?madhuśiṣṭa

Deva

NeuterSingularDualPlural
Nominativemadhuśiṣṭam madhuśiṣṭe madhuśiṣṭāni
Vocativemadhuśiṣṭa madhuśiṣṭe madhuśiṣṭāni
Accusativemadhuśiṣṭam madhuśiṣṭe madhuśiṣṭāni
Instrumentalmadhuśiṣṭena madhuśiṣṭābhyām madhuśiṣṭaiḥ
Dativemadhuśiṣṭāya madhuśiṣṭābhyām madhuśiṣṭebhyaḥ
Ablativemadhuśiṣṭāt madhuśiṣṭābhyām madhuśiṣṭebhyaḥ
Genitivemadhuśiṣṭasya madhuśiṣṭayoḥ madhuśiṣṭānām
Locativemadhuśiṣṭe madhuśiṣṭayoḥ madhuśiṣṭeṣu

Compound madhuśiṣṭa -

Adverb -madhuśiṣṭam -madhuśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria