Declension table of ?madhuścyut

Deva

MasculineSingularDualPlural
Nominativemadhuścyut madhuścyutau madhuścyutaḥ
Vocativemadhuścyut madhuścyutau madhuścyutaḥ
Accusativemadhuścyutam madhuścyutau madhuścyutaḥ
Instrumentalmadhuścyutā madhuścyudbhyām madhuścyudbhiḥ
Dativemadhuścyute madhuścyudbhyām madhuścyudbhyaḥ
Ablativemadhuścyutaḥ madhuścyudbhyām madhuścyudbhyaḥ
Genitivemadhuścyutaḥ madhuścyutoḥ madhuścyutām
Locativemadhuścyuti madhuścyutoḥ madhuścyutsu

Compound madhuścyut -

Adverb -madhuścyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria