Declension table of ?madhuścutā

Deva

FeminineSingularDualPlural
Nominativemadhuścutā madhuścute madhuścutāḥ
Vocativemadhuścute madhuścute madhuścutāḥ
Accusativemadhuścutām madhuścute madhuścutāḥ
Instrumentalmadhuścutayā madhuścutābhyām madhuścutābhiḥ
Dativemadhuścutāyai madhuścutābhyām madhuścutābhyaḥ
Ablativemadhuścutāyāḥ madhuścutābhyām madhuścutābhyaḥ
Genitivemadhuścutāyāḥ madhuścutayoḥ madhuścutānām
Locativemadhuścutāyām madhuścutayoḥ madhuścutāsu

Adverb -madhuścutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria