Declension table of ?madhuścut

Deva

NeuterSingularDualPlural
Nominativemadhuścut madhuścutī madhuścunti
Vocativemadhuścut madhuścutī madhuścunti
Accusativemadhuścut madhuścutī madhuścunti
Instrumentalmadhuścutā madhuścudbhyām madhuścudbhiḥ
Dativemadhuścute madhuścudbhyām madhuścudbhyaḥ
Ablativemadhuścutaḥ madhuścudbhyām madhuścudbhyaḥ
Genitivemadhuścutaḥ madhuścutoḥ madhuścutām
Locativemadhuścuti madhuścutoḥ madhuścutsu

Compound madhuścut -

Adverb -madhuścut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria